A 57-27 Sattvabādhāpraśamanastotra

Manuscript culture infobox

Filmed in: A 57/27
Title: Sattvabādhāpraśamanastotra
Dimensions: 28.5 x 4.5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1261
Remarks: RN?

Reel No. A 57-27

Title Sattvabādhāpraśamaṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 28.5 x 4.5 cm

Binding Hole

Folios 5

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1261


Manuscript Features

This manuscript is not well preserved. Most parts are illegible because the writing is faded. Small parts of the right edges are broken away. The quotation is taken from the 5th folio, which is in a comparatively good state.

Excerpts

«Excerpt:»

tena satyena sakalaṃ yan mayoktaṃ tathāstu tat |śāntir astu śivaṃ cāstu duṣṭam asya praśāmyatuvāsudeva śa+ro +⁅kuśo⁆++++++apāmārjati govindo naro nārāyaṇas tathā ||tathāstu sarvvaduḥkhānāṃ praśamo vacanād (dha)reḥ | śāṃtiṃ samastarāgās te g(r)ahāḥ sarvva⁅vi⁆++ bhūtāni ⁅ca⁆ prayāṃtv īśe saṃsmṛte madhusūdane | e(tat?) sarveṣu rogeṣu bhūtagrahabhayeṣu ca ||apāmārjanakaṃ śastaṃ viṣṇor nnāmā⁅bhimaṃtritaṃ⁆ ++ śāviṣṭaśarīrasambhavā janārdano haṃ svayam eva cāgataḥ |hatam mayā duṣṭam aśeṣam asya svastho bhavaty eṣa yathā vaco hāraḥ(?) ||śāntir + cāstu duṣṭam asya praśāmyatu | yad asya duritaṃ kiṃ cit kṣiptam lavaṇārṇṇave ||svāshtyam asya sadaivāstu hṛṣīkeśasya kīrttanāt | ⁅ya⁆+(yagravā)śatam pāpaṃ tatraiva pratigacchatu (fol. 5r1-5v1)


Colophon

iti sattvabādhāpraśamanan(!) nāma samāpta || ❁ || (fol. 5v3)

Microfilm Details

Reel No. A 57/27

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08-03-2006