A 57-27 Sattvabādhāpraśamanastotra
Manuscript culture infobox
Filmed in: A 57/27
Title: Sattvabādhāpraśamanastotra
Dimensions: 28.5 x 4.5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1261
Remarks: RN?
Reel No. A 57-27
Title Sattvabādhāpraśamaṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete, damaged
Size 28.5 x 4.5 cm
Binding Hole
Folios 5
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1261
Manuscript Features
This manuscript is not well preserved. Most parts are illegible because the writing is faded. Small parts of the right edges are broken away. The quotation is taken from the 5th folio, which is in a comparatively good state.
Excerpts
«Excerpt:»
tena satyena sakalaṃ yan mayoktaṃ tathāstu tat |śāntir astu śivaṃ cāstu duṣṭam asya praśāmyatuvāsudeva śa+ro +⁅kuśo⁆++++++apāmārjati govindo naro nārāyaṇas tathā ||tathāstu sarvvaduḥkhānāṃ praśamo vacanād (dha)reḥ | śāṃtiṃ samastarāgās te g(r)ahāḥ sarvva⁅vi⁆++ bhūtāni ⁅ca⁆ prayāṃtv īśe saṃsmṛte madhusūdane | e(tat?) sarveṣu rogeṣu bhūtagrahabhayeṣu ca ||apāmārjanakaṃ śastaṃ viṣṇor nnāmā⁅bhimaṃtritaṃ⁆ ++ śāviṣṭaśarīrasambhavā janārdano haṃ svayam eva cāgataḥ |hatam mayā duṣṭam aśeṣam asya svastho bhavaty eṣa yathā vaco hāraḥ(?) ||śāntir + cāstu duṣṭam asya praśāmyatu | yad asya duritaṃ kiṃ cit kṣiptam lavaṇārṇṇave ||svāshtyam asya sadaivāstu hṛṣīkeśasya kīrttanāt | ⁅ya⁆+(yagravā)śatam pāpaṃ tatraiva pratigacchatu (fol. 5r1-5v1)
Colophon
iti sattvabādhāpraśamanan(!) nāma samāpta || ❁ || (fol. 5v3)
Microfilm Details
Reel No. A 57/27
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 08-03-2006